Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 300
ऋषिः - श्रुष्टिगुः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
क꣣दा꣢ च꣣न꣢ स्त꣣री꣡र꣢सि꣣ ने꣡न्द्र꣢ सश्चसि दा꣣शु꣡षे꣢ । उ꣢पो꣣पे꣡न्नु म꣢꣯घ꣣वन्भू꣢य꣣ इ꣢꣯न्नु ते꣣ दा꣡नं꣢ दे꣣व꣡स्य꣢ पृच्यते ॥३००॥
स्वर सहित पद पाठक꣣दा꣢ । च꣣ । न꣢ । स्त꣣रीः꣢ । अ꣣सि । न꣢ । इ꣣न्द्र । सश्चसि । दाशु꣡षे꣢ । उ꣡पो꣢꣯प । उ꣡प꣢꣯ । उ꣣प । इ꣢त् । नु । म꣣घवन् । भू꣡यः꣢꣯ । इत् । नु । ते꣣ । दा꣡न꣢꣯म् । दे꣣व꣡स्य꣢ । पृ꣣च्यते ॥३००॥
स्वर रहित मन्त्र
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥३००॥
स्वर रहित पद पाठ
कदा । च । न । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उपोप । उप । उप । इत् । नु । मघवन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते ॥३००॥
सामवेद - मन्त्र संख्या : 300
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
Mazmoon - دان کرنے والے کو آپ دیتے ہیں!
Lafzi Maana -
ہے اِندر (کداچن نہ ستراں نارسی) آپ کبھی کسی کی ہتیا نہیں کرتے۔ آپ (اشُوشے سشچسی) دینے والوں کے سدا محافظ ہیں۔ ہے (مگھون) دھنوں کے بھنڈار! (اُپ اُپ اِت نُو) جس نے اپنے کو آپ کے لئے سُپرد کر رکھا ہے۔ اُس کے آپ نزدیک بھت نزدیک ہیں۔ (بُھویہ اِت نُوتم ویوسیہ دانم پرچِسیتے) اور اُسے بار بار بہت مقدار میں آپ دیتے رہتے ہیں۔
Tashree -
دینے والوں کے محافظ آپ ہیں اور نزد تر، دیتے جاتے اُن کو بارم بار زیادہ زیادہ تر۔
इस भाष्य को एडिट करें