Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 402
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
5
आ꣡ या꣢ह्य꣣य꣢꣫मिन्द꣣वे꣡ऽश्व꣢पते꣣ गो꣡प꣢त꣣ उ꣡र्व꣢रापते । सो꣡म꣢ꣳ सोमपते पिब ॥४०२॥
स्वर सहित पद पाठआ꣢ । या꣣हि । अय꣢म् । इ꣡न्द꣢꣯वे । अ꣡श्व꣢꣯पते । अ꣡श्व꣢꣯ । प꣣ते । गो꣡प꣢꣯ते । गो । प꣣ते । उ꣡र्व꣢꣯रापते । उ꣡र्व꣢꣯रा । प꣣ते । सो꣡म꣢꣯म् । सो꣣मपते । सोम । पते । पिब ॥४०२॥
स्वर रहित मन्त्र
आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । सोमꣳ सोमपते पिब ॥४०२॥
स्वर रहित पद पाठ
आ । याहि । अयम् । इन्दवे । अश्वपते । अश्व । पते । गोपते । गो । पते । उर्वरापते । उर्वरा । पते । सोमम् । सोमपते । सोम । पते । पिब ॥४०२॥
सामवेद - मन्त्र संख्या : 402
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
Mazmoon - دیہہ کی ہریالی بُھومی کے مالک
Lafzi Maana -
پرمیشور دیو! آپ ہمارے من اور اِندریوں (حواسِ خمسہ) کے مالک ہیں، اِس ہری بھری دیہہ کی بھومی کے پتی ہیں اور سوم آنند کی بھی پتی ہیں، اِس لئے اِس سوم آنند بھگتی کے رس کو ہے چندرماں سمان شیتل پرکاش والے پربھو! آپ کے لئے ہی ہردے میں رکھا ہے، آئیے اور اِسے سویکار کیجئے!
Tashree -
آپ سوامی ہیں شریروں، اِندریوں ور سوم کے، سویکار اِس کو کیجئے ہیں بھگتی رس یہ ہوم کے۔
इस भाष्य को एडिट करें