Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 425
ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣣सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४२५॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣣म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४२५॥


स्वर रहित मन्त्र

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥४२५॥


स्वर रहित पद पाठ

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृभ्यः । आ । भर ॥४२५॥

सामवेद - मन्त्र संख्या : 425
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

Lafzi Maana -

میں اُپاسک اُس کو اگنی مانتا ہوں جو سب میں بسا ہوا ہے اور جس کے اندر سمے (وقت) آنے پر دُودھ دینے والی گئوئیں، تیز چال گھوڑے اور تمام شکتی شالی پدارتھ جو اپنے کو ہمیشہ رہنے والا مانتے ہیں۔ ایک دن وہ سبھی ولین یعنین شٹ (فنا) ہو جائیں گے، لہٰذا ہے پرمیشور ہمیں وہ ادھیاتمک دھن دیجئے جو سدا امر رہنے والا ہو!

Tashree -

اگنی جو سب کو بساتا اور قیامت ڈھاتا جو، دُنیا کے سارے پدارتھ اپنے میں ہے سماتا جو۔

इस भाष्य को एडिट करें
Top