Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 46
ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
4

शे꣢षे꣣ वने꣡षु꣢ मा꣣तृ꣢षु꣣ सं꣢ त्वा꣣ म꣡र्ता꣢स इन्धते । अ꣡त꣢न्द्रो ह꣣व्यं꣡ व꣢हसि हवि꣣ष्कृ꣢त꣣ आ꣢꣫दिद्दे꣣वे꣡षु꣢ राजसि ॥४६॥

स्वर सहित पद पाठ

शे꣡षे꣢꣯ । व꣡ने꣢꣯षु । मा꣣तृ꣡षु꣢ । सम् । त्वा꣣ । म꣡र्ता꣢꣯सः । इ꣣न्धते । अ꣡त꣢꣯न्द्रः । अ । त꣣न्द्रः । ह꣣व्यम् । व꣣हसि । हविष्कृ꣡तः꣢ । ह꣣विः । कृ꣡तः꣢꣯ । आत् । इत् । दे꣣वे꣡षु꣢ । रा꣣जसि ॥४६॥


स्वर रहित मन्त्र

शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥४६॥


स्वर रहित पद पाठ

शेषे । वनेषु । मातृषु । सम् । त्वा । मर्तासः । इन्धते । अतन्द्रः । अ । तन्द्रः । हव्यम् । वहसि । हविष्कृतः । हविः । कृतः । आत् । इत् । देवेषु । राजसि ॥४६॥

सामवेद - मन्त्र संख्या : 46
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

Lafzi Maana -

ہے اگنے پرماتمن! آپ سمپُورن جگت میں (شیشے) نظر نہ آتے ہوئے نواس کر رہے ہیں (ونیشُو) جیسے جنگلوں میں آگ چہُپی رہتی ہے اور جیسے بالک (ماترِ شُو) ماتاؤں کے گربھ میں چُھپا رہتا ہے (مرتاسہ) اُپاسک لوگ (تُوا) آپ کو اپنے ہردیوں میں انتر آتماؤں میں (سم اِندھتے) روشن کرتے ہیں۔ (اتندرہ) پیارے بھگوان آپ آلس سے رہت وِشو کے پر بندھ میں سدا جُٹے ہوئے (ہوش کِرتہ) شردھا بھگتی، سچّی عقیدت سے جنہوں نے اپنے کو آپ کے سُپرد کررکھا ہے۔ اُن کی (ہویمّ) آہوتی یعنی ہردیہ کی بھینٹ کو (وہسی) آپ سویکار کر لیتے ہو (آت اِت) تب پھر آپ (دیویشوُ) دیو سمان اپنے پیارے عابدوں کی آتماؤں میں (راجسی) مُنّور ہوتے ہو، چمکتے ہو۔
 

इस भाष्य को एडिट करें
Top