Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 472
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

इ꣡न्द्रा꣢येन्दो म꣣रु꣡त्व꣢ते꣣ प꣡व꣢स्व꣣ म꣡धु꣢मत्तमः । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥४७२॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । इ꣣न्दो । मरु꣡त्व꣢ते । प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡दम् ॥४७२॥


स्वर रहित मन्त्र

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । अर्कस्य योनिमासदम् ॥४७२॥


स्वर रहित पद पाठ

इन्द्राय । इन्दो । मरुत्वते । पवस्व । मधुमत्तमः । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥४७२॥

सामवेद - मन्त्र संख्या : 472
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

Lafzi Maana -

پیارے بھگتی رس تو چندرماں کی طرح شکتی داتا اور مدھروں کا مدھر ہے۔ میرے جیون میں لہرا اور مجھے پوتر کر دے، میں پریم دیوانہ جیون داتا سُوریہ روپی پرمیشور ماں کی گود میں بیٹھ سکوں۔

Tashree -

پیارے بھگتی رس سوم امرت میرے جیون کا پیار بنو، میں پریم دیوانہ اِیشور کو پالوں ایسا آدھار بنو۔

इस भाष्य को एडिट करें
Top