Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 513
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
4

आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥५१३॥

स्वर सहित पद पाठ

आ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢꣯ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥५१३॥


स्वर रहित मन्त्र

आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥५१३॥


स्वर रहित पद पाठ

आ । सोम । स्वानः । अद्रिभिः । अ । द्रिभिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दध्रिषे ॥५१३॥

सामवेद - मन्त्र संख्या : 513
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

Lafzi Maana -

یہ سوم بھگتی رس اُپاسک میں انترناو یعنی ضمر کی آواز یا اوم نام کی دُھن کو پیدا کرتا ہے، وِگھن بادھاؤں سے چُھڑانے والی سب کے رکھشک پرمیشور کی امر شکتی کو دے کر شریر، آتما، من، اِندریوں وغیرہ کو ایسے زندگی دیتا ہے، جیسے راجہ نگر میں داخل ہوتا ہے، اور سارا نگر خوبصورت ہر طرف سے منّور دکھائی دیتا ہے۔

Tashree -

سوم سے ہے زندگی کی خوش نمائی سُوبسُو، حواسِ خمسہ آتما اور جسم میں بسا پربُھو۔

इस भाष्य को एडिट करें
Top