Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 615
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - आरण्यं काण्डम्
4
भ्रा꣡ज꣢न्त्यग्ने समिधान दीदिवो जि꣣ह्वा꣡ च꣢रत्य꣣न्त꣢रा꣣स꣡नि꣢ । स꣡ त्वं नो꣢꣯ अग्ने꣣ प꣡य꣢सा वसु꣣वि꣢द्र꣣यिं꣡ वर्चो꣢꣯ दृ꣣शे꣡ऽदाः꣢ ॥६१५
स्वर सहित पद पाठभ्रा꣡ज꣢꣯न्ती। अ꣣ग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा꣢ । च꣣रति । अन्तः꣢ । आ꣣स꣡नि꣢ । सः । त्वम् । नः꣣ । अग्ने । प꣡य꣢꣯सा । व꣣सुवि꣢त् । व꣣सु । वि꣢त् । र꣣यि꣢म् । व꣡र्चः꣢꣯ । दृ꣣शे꣢ । दाः꣣ ॥६१५॥
स्वर रहित मन्त्र
भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५
स्वर रहित पद पाठ
भ्राजन्ती। अग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा । चरति । अन्तः । आसनि । सः । त्वम् । नः । अग्ने । पयसा । वसुवित् । वसु । वित् । रयिम् । वर्चः । दृशे । दाः ॥६१५॥
सामवेद - मन्त्र संख्या : 615
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
Mazmoon - تاکہ ہم آپ کا درشن کر سکیں!
Lafzi Maana -
چاروں طرف روشنی پھیلائے ہوئے نُور جہاں اگنی پرماتما! ہماری زبانیں آپ کی عظمت گاتی ہوئیں ہمیں سُکھی کر دیتی ہیں۔ آپ تو دُنیا کے والی اور بسانے والے اوصاف حمیدہ کے بھنڈار ہیں، اِس لئے انسانی جامہ پہنا کر روحانی دودھ امرت دھن اور برہم تیج ہمیں دے دیا ہے تاکہ ہم آپ کا درشن کر سکیں!
Tashree -
اگنی دیو یہ زباں ہماری گاتی آپ کی مہما نیاری، امرت دھن پانے کا جامہ دیکر کی بخشش ہے بھاری۔
इस भाष्य को एडिट करें