Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 617
ऋषिः - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
5
स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢ स꣣ह꣡स्र꣢पात् । स꣢꣯ भूमि꣢꣯ꣳ स꣣र्व꣡तो꣢ वृ꣣त्वा꣡त्य꣢तिष्ठद्द꣣शाङ्गुल꣢म् ॥६१७॥
स्वर सहित पद पाठस꣣ह꣡स्र꣢शीर्षाः । स꣣ह꣡स्र꣢ । शी꣣र्षाः । पु꣡रु꣢꣯षः । स꣣हस्राक्षः꣢ । स꣣हस्र । अक्षः꣢ । स꣣ह꣡स्र꣢पात् । स꣣ह꣡स्र꣢ । पा꣣त् । सः꣢ । भू꣡मि꣢꣯म् । स꣣र्व꣡तः꣢ । वृ꣣त्वा꣢ । अ꣡ति꣢꣯ । अ꣣तिष्ठत् । दशाङ्गुल꣢म् । द꣣श । अङ्गुल꣢म् ॥६१७॥
स्वर रहित मन्त्र
सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥६१७॥
स्वर रहित पद पाठ
सहस्रशीर्षाः । सहस्र । शीर्षाः । पुरुषः । सहस्राक्षः । सहस्र । अक्षः । सहस्रपात् । सहस्र । पात् । सः । भूमिम् । सर्वतः । वृत्वा । अति । अतिष्ठत् । दशाङ्गुलम् । दश । अङ्गुलम् ॥६१७॥
सामवेद - मन्त्र संख्या : 617
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
Mazmoon - ہزار سِر، آنکھیں، پیرَ یعنی بے سُمار اعضاء والا پرماتما
Lafzi Maana -
دُنیا کے ذرّے ذرّے سمیں سمایا ہوا بھگوان، نو ہزاروں سروں، ہزاروں آنکھوں اور ہزاروں پیروں والا ہے، تب ہی تو وہ سب جا موجود ہے اور ہر ایک کو اپنی آنکھوں سے دیکھتا اور جان رہا ہے، سِر کا وصف خاص گیان ہے تو آنکھ کا دیکھنا اور پیروں کا سب جگہ متحرک ہونا، پھر وہ پرمیشور اِس ساری دُنیا کو اندر باہر سب طرف سے گھیرے ہوئے ہو کر اِس دس اُنگل والے برہمانڈ میں رہتا ہے۔ دس انگ یا حصے برہمانڈ کے ہیں۔ اگنی، جل، ہوا، زمین اور آسمان اور اِن کے وِشے یا مضامین ہیں۔ شبد (آواز) سپرش (چُھونا)، رُوپ، رَس، گندھ (بُو، خوشبُو، بدبُو)۔
Tashree -
ہزاروں سِر ہیں ہزاروں آنکھیں ہزاروں سِروں سے سب جگہ ہے، گھیر رکھا ہے سب جہاں کو جو اُنگلی دس میں یہ سب بسا ہے۔
इस भाष्य को एडिट करें