Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 629
ऋषिः - कुत्स आङ्गिरसः
देवता - सूर्यः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
1
चि꣣त्रं꣢ दे꣣वा꣢ना꣣मु꣡द꣢गा꣣द꣡नी꣢कं꣣ च꣡क्षु꣢र्मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्या꣣ग्नेः꣢ । आ꣢प्रा꣣ द्या꣡वा꣢पृथि꣣वी꣢ अ꣣न्त꣡रि꣢क्ष꣣ꣳ सू꣡र्य꣢ आ꣣त्मा꣡ जग꣢꣯तस्त꣣स्थु꣡ष꣢श्च ॥६२९॥
स्वर सहित पद पाठचि꣣त्र꣢म् । दे꣣वा꣡ना꣢म् । उत् । अ꣣गात् । अनी꣢कम् । चक्षुः । मित्र꣢स्य । मि । त्रस्य । वरु꣢णस्य । अग्नेः । आ । अ꣣प्राः । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣣न्त꣡रि꣢क्षम् । सू꣡र्यः꣢꣯ । आ꣣त्मा꣢ । ज꣡ग꣢꣯तः । त꣣स्थु꣡षः꣢ । च꣣ ॥६२९॥
स्वर रहित मन्त्र
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च ॥६२९॥
स्वर रहित पद पाठ
चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । मि । त्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावा । पृथिवीइति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥६२९॥
सामवेद - मन्त्र संख्या : 629
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
Mazmoon - جگمگاتی عظمت والا پرمیشور
Lafzi Maana -
اِیشور عابدوں اور عارفوں کی روحانی طاقت ہے جو اُن کو ترقی کے راستے پر گامزن رکھتا ہے، ارض و سما اور وایُو (ہوا) دیوتا وغیرہ کو دکھانے والی آنکھ ہے، سُورجوں کا عظیم سُورج اور زمین آسمان عرشِ بریں کا مالک ہے۔ اِن پر چھایا ہوا جان دار اور غیر جان دار دُنیا کی آتما یعنی عظیم روح ہے۔
Tashree -
جڑ چیتن کا پران یہی ہے، سب دُنیا کی شان یہی ہے، بھگتوں کو بل دینے والا، رکھوالا بھگوان یہی ہے۔
इस भाष्य को एडिट करें