Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 76
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
2

इ꣡डा꣢मग्ने पुरु꣣द꣡ꣳस꣢ꣳ स꣣निं꣡ गोः श꣢꣯श्वत्त꣣म꣡ꣳ हव꣢꣯मानाय साध । स्या꣡न्नः꣢ सू꣣नु꣡स्तन꣢꣯यो वि꣣जा꣢꣫वाग्ने꣣ सा꣡ ते꣢ सुम꣣ति꣡र्भू꣢त्व꣣स्मे꣢ ॥७६॥

स्वर सहित पद पाठ

इ꣡डा꣢꣯म् । अ꣣ग्ने । पुरुदँ꣡स꣢म् । पु꣣रु । दँ꣡स꣢꣯म् । स꣣नि꣢म् । गोः । श꣣श्वत्तम꣢म् । ह꣡व꣢꣯मानाय । सा꣣ध । स्या꣢त् । नः꣣ । सूनुः꣢ । त꣡न꣢꣯यः । वि꣣जा꣡वा꣢ । वि꣣ । जा꣡वा꣢꣯ । अ꣡ग्ने꣣ । सा । ते꣣ । सुमतिः꣢ । सु꣣ । मतिः꣢ । भू꣣तु । अस्मे꣡इति꣢ ॥७६॥


स्वर रहित मन्त्र

इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥७६॥


स्वर रहित पद पाठ

इडाम् । अग्ने । पुरुदँसम् । पुरु । दँसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । वि । जावा । अग्ने । सा । ते । सुमतिः । सु । मतिः । भूतु । अस्मेइति ॥७६॥

सामवेद - मन्त्र संख्या : 76
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

Lafzi Maana -

(اگنے) ہے پرکاشمان جگت کے نیتا (اِڈام) میری سُتتی پرارتھنا بانی کو (اُپرودمسم) اپنے انوروپ مہا کرم کرنے والی (سادھ) بنا دو (گو سنِم) ویدبانیوں کے اُپدیشوں کا داتا (سادھ) بناویں (ہوّمانائے) آپ کے لئے اپنے آتما کی آہُوتی دینے والے مجھ عابد کے لئے (ششوت تمم) شاشوت موکھش کو سدھ کرو (نہ) ہمارے (سوُنوُ) پُتر سُپتریاں (ستنیہ) ست کرموں کو پھیلانے والے (سیات) ہوں اور (وِجاوا) وِجے شیِل ہوں۔ ویدوں کے ذریعے اُپدیش کی ہوئی (تے ساسوُمتی) آپ کی سوُمتی ہر سمے (ستو) ہمیں سدا پراپت رہے۔
دھرم شیل سنتان ہو جس سے سب کو سُکھ خوشحالی ہو،
دیو تمہاری پیاری بانی شبُھ متی دینے والی ہو۔

इस भाष्य को एडिट करें
Top