Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1175
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
0

शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ ह꣢र्य꣣तं꣡ मृ꣢जन्ति शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ म꣣रु꣡तो꣢ ग꣣णे꣡न꣢ । क꣣वि꣢र्गी꣣र्भिः꣡ काव्ये꣢꣯ना क꣣विः꣡ सन्त्सोमः꣢꣯ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥११७५॥

स्वर सहित पद पाठ

शि꣡शु꣢꣯म् । ज꣣ज्ञान꣢म् । ह꣣र्यत꣢म् । मृ꣣जन्ति । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । मरु꣡तः꣢ । ग꣣णे꣡न꣢ । क꣣विः꣢ । गी꣣र्भिः꣢ । का꣡व्ये꣢꣯न । क꣣विः꣢ । सन् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥११७५॥


स्वर रहित मन्त्र

शिशुं जज्ञानꣳ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५॥


स्वर रहित पद पाठ

शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । विप्रम् । वि । प्रम् । मरुतः । गणेन । कविः । गीर्भिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥११७५॥

सामवेद - मन्त्र संख्या : 1175
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

Translation -
Learned shining priests with their band of discernment and dispassion etc. adorn, purify and brighten their souls which are desirous of acquiring knowledge, which dispel the darkness of ignorance with the acquired wisdom and which go from one place to another (to be united with the bodies according to their actions). They attain emancipation and induce others also to do the same. By songs a poet and a sage by wisdom, the soul of peaceful nature, repeating the Holy name of Om attains the Holiest God with the help of the knowledge got from the Vedas and the words of wisdom uttered by the seers.

Comments - (मरुतः) - ऋत्विजः मरुत इति ऋत्विनाम (निघ० ३। १८) Even Griffith in his foot-note on the word Marutah-says. meaning perhaps the ‘priests.’ Generally Western Scholars of the Stamp of even Max-Muller translate the word : as “the Gods of the storm” but here Griffith has admit though without certainty that “Marutah” perhaps means the priests. This admission is very significant. (शिशुम्) - शो - तनूकरणे उपलब्धज्ञानेनाविद्यां तनूकुर्वन्तम अभिशंसनीयमात्मानम् (हर्यतम्) - हर्य - गति प्रेप्सयोः कर्मानुसारं सर्वत्र सर्वासु योनिषु वा गच्छन्तं जीवात्मानम् ।

इस भाष्य को एडिट करें
Top