Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1726
ऋषिः - वामदेवो गौतमः देवता - उषाः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

अ꣡श्वे꣢व चि꣣त्रा꣡रु꣢षी मा꣣ता꣡ गवा꣢꣯मृ꣣ता꣡व꣢री । स꣡खा꣢ भूद꣣श्वि꣡नो꣢रु꣣षाः꣡ ॥१७२६॥

स्वर सहित पद पाठ

अ꣡श्वा꣢꣯ । इ꣣व । चित्रा꣢ । अ꣡रु꣢꣯षी । मा꣣ता꣢ । ग꣡वा꣢꣯म् । ऋ꣣ता꣡व꣢री । स꣡खा꣢꣯ । स । खा꣣ । भूत् । अश्वि꣡नोः꣢ । उ꣣षाः꣢ ॥१७२६॥


स्वर रहित मन्त्र

अश्वेव चित्रारुषी माता गवामृतावरी । सखा भूदश्विनोरुषाः ॥१७२६॥


स्वर रहित पद पाठ

अश्वा । इव । चित्रा । अरुषी । माता । गवाम् । ऋतावरी । सखा । स । खा । भूत् । अश्विनोः । उषाः ॥१७२६॥

सामवेद - मन्त्र संख्या : 1726
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

Translation -
The Usha (Divine Dawn of Illumination) is like resplendent and wonderful lightning, holy, the mother of the rays of light endowed with truth and is the companion of the teacher and the preacher or the prāna and apāna.

Comments - (अश्वेव) -विद्युद्वत् अग्निर्वाश्वः श्वेतः (शत० ३ । ६। २ । ५) अग्निरेष यदश्वः (शत० ३। ३। ३२) (गवाम्) - ज्ञानरश्मीनाम गावइति रश्मिनाम (निघ० १। ५) अश्विनौ-अध्यापकोपदेशकौ अश्विनावध्वर्यू (शत० १। १८ शत० १। २। १७) - अध्यापकोपदेशकाविति महर्षि दयानन्दः ऋ० ५ । ७८ भाष्येऽन्यत्र च । अथवा प्राणापानौ अश्विनाविति पदेन ग्रहीतु शवयेते यथा महर्षि दयानन्देन यजु० २१ २६ मन्त्रभाष्ये अन्यत्र च व्याख्यातम् ।

इस भाष्य को एडिट करें
Top