Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1007
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
3

ता꣡ अ꣢स्य꣣ न꣡म꣢सा꣣ स꣡हः꣢ सप꣣र्य꣢न्ति꣣ प्र꣡चे꣢तसः । व्र꣣ता꣡न्य꣢स्य सश्चिरे पु꣣रू꣡णि꣢ पू꣣र्व꣡चि꣢त्तये꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥१००७॥

स्वर सहित पद पाठ

ताः । अ꣣स्य । न꣡म꣢꣯सा । स꣡हः꣢꣯ । स꣣प꣡र्यन्ति꣢ । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व्रता꣡नि꣢ । अ꣣स्य । सश्चिरे । पुरू꣡णि꣢ । पू꣣र्व꣡चि꣢त्तये । पू꣣र्व꣢ । चि꣣त्तये । वस्वीः । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००७॥


स्वर रहित मन्त्र

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१००७॥


स्वर रहित पद पाठ

ताः । अस्य । नमसा । सहः । सपर्यन्ति । प्रचेतसः । प्र । चेतसः । व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वचित्तये । पूर्व । चित्तये । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥१००७॥

सामवेद - मन्त्र संख्या : 1007
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (अस्य) એ ઇન્દ્ર-ઐશ્વર્યવાન પરમાત્માની (ताः प्रचेतसः) તે પ્રગતિ કરાવનારી વાણીઓ (नमसा सहसपर्यन्ति) પરમાત્માનું નમ્ર ભાવથી સ્તવનરૂપ સેવન કરનારી (अस्य पुरूणि व्रतानि पूर्वचित्तये सञ्चिरे) એ પરમાત્માના અનેક પ્રકારના નિયમોને પૂર્વકર્મને માટે-પ્રથમથી જ શ્રેષ્ઠ કર્મ કરવા માટે પ્રાપ્ત કરનારી છે-સેવન કરનારી છે. (वस्वीः अनुस्वराज्यम्) વસાવનારી છે આત્માના સ્વરાજ્યને અનુકૂળ બને છે. (૩)
 

इस भाष्य को एडिट करें
Top