Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1012
ऋषिः - कृतयशा आङ्गिरसः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

आ꣡ व꣢च्यस्व सुदक्ष च꣣꣬म्वोः꣢꣯ सु꣣तो꣢ वि꣣शां꣢꣫ वह्नि꣣र्न꣢ वि꣣श्प꣡तिः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ प꣢वस्व री꣣ति꣢म꣣पो꣢꣫ जिन्व꣣न्ग꣡वि꣢ष्टये꣣ धि꣡यः꣢ ॥१०१२॥

स्वर सहित पद पाठ

आ꣢ । व꣣च्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सु꣣तः꣢ । वि꣣शा꣢म् । व꣡ह्निः꣢꣯ । न । वि꣣श्प꣡तिः꣢ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣣वस्व । रीति꣢म् । अ꣣पः꣢ । जि꣡न्व꣢꣯न् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । धि꣡यः꣢꣯ ॥१०१२॥


स्वर रहित मन्त्र

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥


स्वर रहित पद पाठ

आ । वच्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपः । जिन्वन् । गविष्टये । गो । इष्टये । धियः ॥१०१२॥

सामवेद - मन्त्र संख्या : 1012
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सुदक्ष) હે શ્રેષ્ઠ બળવાળા શાન્ત સ્વરૂપ પરમાત્મન્ ! (चम्वोः सुतः) યોગની ભૂમિરૂપ અભ્યાસ અને દ્યૌઃ - મૂર્ધારૂપ વૈરાગ્યમાં સંપન્ન થયેલ-સાક્ષાત થયેલ (विशां वह्निः न विश्पतिः) ઉપાસકરૂપ પ્રજાઓના નિર્વાહક પ્રજાપાલક રાજાની સમાન બનીને (आवच्यस्व) આવી જા, પ્રાપ્ત થા. (दिवः वृष्टिं पवस्व) તારા અમૃતધામથી આનંદવૃષ્ટિને પ્રેરિત કર (अपः रीतिं जिन्वन्) કામનાઓની ગતિને પ્રેરિત કરીને (गविष्टये धियः) સ્તોતાની ઇષ્ટિ-ઇચ્છા પૂર્તિને માટે ધારણાને સાધિત કર. (૨)
 

इस भाष्य को एडिट करें
Top