Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1014
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
उ꣡प꣢ त्रि꣣त꣡स्य꣢ पा꣣ष्यो꣢३꣱र꣡भ꣢क्त꣣ य꣡द्गुहा꣢꣯ प꣣द꣢म् । य꣣ज्ञ꣡स्य꣢ स꣣प्त꣡ धाम꣢꣯भि꣣र꣡ध꣢ प्रि꣣य꣢म् ॥१०१४॥
स्वर सहित पद पाठउ꣡प꣢꣯ । त्रि꣣त꣡स्य꣢ । पा꣣ष्योः꣢ । अ꣡भ꣢꣯क्त । यत् । गु꣡हा꣢꣯ । प꣡द꣢म् । य꣣ज्ञ꣡स्य꣢ । स꣣प्त꣢ । धा꣡म꣢꣯भिः । अ꣡ध꣢꣯ । प्रि꣣य꣢म् ॥१०१४॥
स्वर रहित मन्त्र
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदम् । यज्ञस्य सप्त धामभिरध प्रियम् ॥१०१४॥
स्वर रहित पद पाठ
उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् । यज्ञस्य । सप्त । धामभिः । अध । प्रियम् ॥१०१४॥
सामवेद - मन्त्र संख्या : 1014
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (यत् पदं गुहा) જે સોમ-શાન્ત સ્વરૂપ પરમાત્માનું પ્રાપ્ત કરવા યોગ્ય પદ હૃદયગુહામાં છે (त्रितस्य पाष्योः) સ્તુતિ, પ્રાર્થના, ઉપાસના ત્રણેયનો વિસ્તાર કરનારા યોગના ગતિક્રમો અભ્યાસ અને વૈરાગ્યમાં (उप अभक्त) સેવન કરે છે. (यज्ञस्य सप्तधामभिः) જ્ઞાન યજ્ઞના સાત ધામો-સાત છંદો દ્વારા (अध प्रियम्) અનન્તર પ્રિય પરમાત્માને પ્રાપ્ત થાય છે. (૨)