Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1057
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५७॥
स्वर सहित पद पाठत꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५७॥
स्वर रहित मन्त्र
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥१०५७॥
स्वर रहित पद पाठ
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥१०५७॥
सामवेद - मन्त्र संख्या : 1057
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (धारा सुतस्य) સ્તુતિવાણી દ્વારા સ્તુત કરેલ (अन्धसः) આધ્યાનીય સોમ-શાન્ત સ્વરૂપ પરમાત્માની (सः मन्धी) તે સ્તુતિકર્તા (तरत्) પાપથી તરે છે. (धावति) ઊર્ધ્વગતિ તરફ જાય છે-પ્રાપ્ત થાય છે. (तरत् सः मन्दी धावति) નિશ્ચિત તે સ્તુતિકર્તા ઊંચી શ્રેષ્ઠ ગતિને પ્રાપ્ત થાય છે. (૪)
भावार्थ -
ભાવાર્થ : સમગ્ર રૂપથી ધ્યાન કરવા યોગ્ય સોમરૂપ શાન્ત પરમાત્માની સ્તુતિ તે સ્તુતિકર્તા પાપને તરીને ઊર્ધ્વગતિને પ્રાપ્ત થાય છે, નિશ્ચિત તરી જાય છે, ઊંચી-શ્રેષ્ઠ ગતિને પ્રાપ્ત થાય છે. (૪)