Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1075
ऋषिः - श्यावाश्व आत्रेयः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

इ꣣दं꣡ वां꣢ मदि꣣रं꣡ मध्वधु꣢꣯क्ष꣣न्न꣡द्रि꣢भि꣣र्न꣡रः꣢ । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७५॥

स्वर सहित पद पाठ

इ꣣द꣢म् । वा꣣म् । मदिर꣢म् । म꣡धु꣢꣯ । अ꣡धु꣢꣯क्षन् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । न꣡रः꣢꣯ । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७५॥


स्वर रहित मन्त्र

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतम् ॥१०७५॥


स्वर रहित पद पाठ

इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिभिः । अ । द्रिभिः । नरः । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७५॥

सामवेद - मन्त्र संख्या : 1075
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ: (अद्रिभिः नरः) પ્રશંસા કરનારા સ્તુતિ કરનારા મુમુક્ષુજનો (वाम्) તારા માટે (इदं मदिरं मधु अधुक्षन्) એ હર્ષકર-આનંદદાયક મધુર ઉપાસનારસનું દોહન કરે છે-પ્રસ્તુત કરે છે. (इन्द्राग्नी तस्य बोधतम्) હે ઐશ્વર્યવાન જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્મન્ ! તે અધ્યાત્મયજ્ઞને જાણ-અપનાવ. (૩)
 

इस भाष्य को एडिट करें
Top