Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1083
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣢ नो꣣ भ꣡गा꣢य वा꣣य꣡वे꣢ पू꣣ष्णे꣡ प꣢वस्व꣣ म꣡धु꣢मान् । चा꣡रु꣢र्मि꣣त्रे꣡ वरु꣢꣯णे च ॥१०८३॥
स्वर सहित पद पाठसः । नः꣣ । भ꣡गा꣢꣯य । वा꣣य꣡वे꣢ । पू꣣ष्णे꣢ । प꣣वस्व । म꣡धु꣢꣯मान् । चा꣡रुः꣢꣯ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । च꣣ ॥१०८३॥
स्वर रहित मन्त्र
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर्मित्रे वरुणे च ॥१०८३॥
स्वर रहित पद पाठ
सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुमान् । चारुः । मित्रे । मि । त्रे । वरुणे । च ॥१०८३॥
सामवेद - मन्त्र संख्या : 1083
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सः) તે સોમ-શાન્ત સ્વરૂપ પરમાત્મા (नः) અમારા (भगाय) આધ્યાત્મિક ઐશ્વર્ય અથવા આત્મિક તેજને માટે (वायवे) મન અર્થાત્ મનોવિકાસને માટે (पूष्णे) શારીરિક પુષ્ટિને માટે (मधुमान् पवस्व) મધુરરૂપ બનીને પ્રાપ્ત થા. (मित्रे वरुणे च चारुः) પ્રાણ-શ્વાસ અને અપાન-ઉચ્છ્વાસને માટે પણ અનુકૂળ રૂપ બન-પ્રાપ્ત થા. (૩)