Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1089
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣡था꣢ ते꣣ अ꣡न्त꣢मानां वि꣣द्या꣡म꣢ सुमती꣣ना꣢म् । मा꣢ नो꣣ अ꣡ति꣢ ख्य꣣ आ꣡ ग꣢हि ॥१०८९॥
स्वर सहित पद पाठअ꣡थ꣢꣯ । ते꣣ । अ꣡न्त꣢꣯मानाम् । वि꣣द्या꣡म꣢ । सु꣣मतीना꣢म् । सु꣣ । मतीना꣢म् । मा । नः꣣ । अ꣡ति꣢꣯ । ख्यः꣣ । आ꣢ । ग꣣हि ॥१०८९॥
स्वर रहित मन्त्र
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥१०८९॥
स्वर रहित पद पाठ
अथ । ते । अन्तमानाम् । विद्याम । सुमतीनाम् । सु । मतीनाम् । मा । नः । अति । ख्यः । आ । गहि ॥१०८९॥
सामवेद - मन्त्र संख्या : 1089
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (अथ ते) તથા હે ઐશ્વર્યવાન પરમાત્મન્ ! તારા (अन्तमानाम्) અત્યંત સમીપ રહેલાં (सुमतीनाम्) ઉત્તમ બુદ્ધિવાળા-સુમેધાવીઓ-જીવન મુક્તોની સમાન (विद्याम) અમે તને જાણીએ (मा नः अतिख्य) અમને દર્શનથી વંચિત કર નહિ, તેથી (आ गहि) તું અમારા સુધી આવ-તેવી ખૂબજ આકાંક્ષા છે. (૩)