Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1093
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९३॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣢ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९३॥


स्वर रहित मन्त्र

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥१०९३॥


स्वर रहित पद पाठ

परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९३॥

सामवेद - मन्त्र संख्या : 1093
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (गिरिष्ठाः) વાણી-સ્તુતિમાં સ્થિત (स्वानः) નિષ્પાદિત (सोमः) ઉત્પાદક પ્રેરક પરમાત્મા (पवित्रे) પવિત્ર અન્તઃકરણમાં (परि अक्षरत्) સર્વત્રથી ઝરે છે. (मदेषु) અર્ચના કરવા યોગ્યોમાં (सर्वधा असि) સર્વનો ધારક છે-સર્વ અર્ચનીય દિવ્યગુણોને ધારણ કરનાર છે. (૯)

 

भावार्थ -

ભાવાર્થ : ઉત્પાદક, પ્રેરક પરમાત્મા પવિત્ર અન્તઃકરણમાં સર્વત્રથી આનંદધારા રૂપમાં ઝરે છે, અર્ચનાઓમાં સર્વના ગુણોનો ધારક-સર્વ શ્રેષ્ઠ ગુણવાન છે. (૯)
 

इस भाष्य को एडिट करें
Top