Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1100
ऋषिः - पर्वतनारदौ काण्वौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

अ꣣यं꣡ दक्षा꣢꣯य꣣ सा꣡ध꣢नो꣣ऽय꣡ꣳ शर्धा꣢꣯य वी꣣त꣡ये꣢ । अ꣣यं꣢ दे꣣वे꣢भ्यो꣣ म꣡धु꣢मत्तरः सु꣣तः꣢ ॥११००॥

स्वर सहित पद पाठ

अय꣢म् । द꣡क्षा꣢꣯य । सा꣡ध꣢꣯नः । अ꣡य꣢म् । श꣡र्धा꣢꣯य । वी꣣त꣡ये꣢ । अ꣣य꣢म् । दे꣣वे꣡भ्यः꣢ । म꣡धु꣢꣯मत्तरः । सु꣣तः꣢ ॥११००॥


स्वर रहित मन्त्र

अयं दक्षाय साधनोऽयꣳ शर्धाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः ॥११००॥


स्वर रहित पद पाठ

अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः । मधुमत्तरः । सुतः ॥११००॥

सामवेद - मन्त्र संख्या : 1100
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (अयं सुतः) એ સાક્ષાત્ થઈને શાન્ત સ્વરૂપ પરમાત્મા (देवेभ्यः मधुमत्तरः) મુમુક્ષુજનોને માટે અત્યંત મધુરરસ રૂપ છે, (अयं दक्षाय साधनः) એ સમૃદ્ધિને સાધનાર છે, (अयं शर्धाय वीतये) એ બળ-આત્મબળને સાધનાર અને કામપૂર્તિને સાધનાર છે. [પરમ સાધન છે.] (૩)

इस भाष्य को एडिट करें
Top