Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1104
ऋषिः - कुत्स आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
अ꣣या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥११०४॥
स्वर सहित पद पाठअ꣣या꣢ । प꣡वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । मा꣣ꣳश्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣡ति꣢꣯म् । पु꣣रु꣡मे꣢धाः । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥११०४॥
स्वर रहित मन्त्र
अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥११०४॥
स्वर रहित पद पाठ
अया । पवा । पवस्व । एना । वसूनि । माꣳश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥११०४॥
सामवेद - मन्त्र संख्या : 1104
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (इन्दो) હે રસીલા શાન્ત પરમાત્મન્ ! તું (अया पवा) એ વહનારી ધારા દ્વારા (एना वसूनि पवस्व) એ અધ્યાત્મધનોને પ્રવાહિત કર, તેથી (मांश्चत्वे सरसि प्रधन्व) મનનીય યાચનીય પ્રાપણીય સરોવરમાં પહોંચાડ (ब्रध्नः चित्) તું મહાન પણ (पुरुषमेधाः चित्) અત્યંત સંગમનીય પણ છે (यस्य) જે આપની (जूतिम्) ગતિને (वातः न) વાત સમાન ગતિને (नरम्) અને તું નેતા પરમાત્માને (तकवे) આત્મગતિ-મોક્ષ પ્રાપ્તિને માટે (धात्) ઉપાસક આત્મા ધારણ કરે છે. (૯)
भावार्थ -
ભાવાર્થ : હે રસવાન શાન્ત પરમાત્મન્ ! તું એ વહનારી આનંદધારા દ્વારા એ સર્વ આત્મધનોને પ્રવાહિત કર, માનનીય અને પ્રાપણીય સરોવરમાં ઉપાસકને પહોંચાડ, તું મહાન પણ છે, અત્યંત સંગમનીય પણ છે, તારી ગતિ જે પ્રબળ વાયુની ગતિ સમાન છે, તેને તથા મુજ નેતા શાન્ત પરમાત્માને આત્મગતિમોક્ષ પ્રાપ્તિને માટે ઉપાસક ધારણ કરે છે. (૯)