Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1107
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा
देवता - अग्निः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
10
अ꣢ग्ने꣣ त्वं꣢ नो꣣ अ꣡न्त꣢म उ꣣त꣢ त्रा꣣ता꣢ शि꣣वो꣡ भु꣢वो वरू꣣꣬थ्यः꣢꣯ ॥११०७॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । त्वम् । नः꣣ । अ꣡न्त꣢꣯मः । उ꣣त꣢ । त्रा꣣ता꣢ । शि꣡वः꣢ । भु꣣वः । वरू꣢थ्यः ॥११०७॥
स्वर रहित मन्त्र
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥११०७॥
स्वर रहित पद पाठ
अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भुवः । वरूथ्यः ॥११०७॥
सामवेद - मन्त्र संख्या : 1107
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) જ્ઞાન-પ્રકાશ સ્વરૂપ પરમાત્મન્ ! (त्वं नः) તું અમારો (अन्तमः) અત્યંત નજીક (उत) અને (त्राता) રક્ષક (शिवः) કલ્યાણકર (वरूथ्यः) હૃદયઘરવાસી (भुवः) બની જાય છે. (૨)
भावार्थ -
ભાવાર્થ : પ્રકાશસ્વરૂપ પરમાત્મા અમારાથી અત્યંત નજીક, અન્તર્યામી, રક્ષક, કલ્યાણકર અને હૃદયગૃહવાસી છે. તેની ઉપાસના કરવી જોઈએ. (૨)