Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1177
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
च꣣मूष꣢च्छ्ये꣣नः꣡ श꣢कु꣣नो꣢ वि꣣भृ꣡त्वा꣢ गोवि꣣न्दु꣢र्द्र꣣प्स꣡ आयु꣢꣯धानि बि꣡भ्र꣢त् । अ꣣पा꣢मू꣣र्मि꣡ꣳ सच꣢꣯मानः समु꣣द्रं꣢ तु꣣री꣢यं꣣ धा꣡म꣢ महि꣣षो꣡ वि꣢वक्ति ॥११७७॥
स्वर सहित पद पाठच꣣मूष꣢त् । च꣣मू । स꣢त् । श्ये꣣नः꣢ । श꣣कुनः꣢ । वि꣣भृ꣡त्वा꣢ । वि꣣ । भृ꣡त्वा꣢꣯ । गो꣣विन्दुः꣢ । गो । विन्दुः꣢ । द्र꣣प्सः꣢ । आ꣡यु꣢꣯धानि । बि꣡भ्र꣢꣯त् । अ꣣पा꣢म् । ऊ꣣र्मि꣢म् । स꣡च꣢꣯मानः । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । तु꣣री꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । वि꣣वक्ति ॥११७७॥
स्वर रहित मन्त्र
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिꣳ सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥११७७॥
स्वर रहित पद पाठ
चमूषत् । चमू । सत् । श्येनः । शकुनः । विभृत्वा । वि । भृत्वा । गोविन्दुः । गो । विन्दुः । द्रप्सः । आयुधानि । बिभ्रत् । अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । सम् । उद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥११७७॥
सामवेद - मन्त्र संख्या : 1177
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (चमूषत्) દ્યુલોક અને પૃથિવીલોકમાં દ્યાવાપૃથિવીમય સમસ્ત જગતમાં રહેનાર સર્વત્ર વ્યાપક (श्येनः शकुनः) શંસનીય-ગતિમાન પ્રશંસનીય પ્રાપ્તિવાળા કલ્યાણકારી (विभृत्वा) વિશેષ ભરણ, પોષણ કરનારો (गोविन्दुः) વાણી વિદ્યા વિષયને પ્રાપ્ત થઈને (द्रप्सः) પોતાની અંદર ભરણીય અને ભક્ષણીય સાત્મ કરવા યોગ્ય શાન્ત સ્વરૂપ પરમાત્મા (आयुधानि बिभ्रत्) જલોને ધારણ કરે છે. (अपां ऊर्मिं सचमानः) આપ્ત જનોની ભાવના-સ્તુતિ-પ્રાર્થનાનું સેવન કરતાં (महिषः) મહાન ઉપકારક સોમ-પરમાત્મા (तुरीयं धाम समुद्रं विवक्ति) ચાર-કાર્ય, કારણ, જીવલોકથી ઉપર મોક્ષ-આનંદ સાગરનું વિવેચન કરે છે-પ્રાપ્ત કરાવીને સ્વીકાર કરે છે. (૩)