Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1191
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
अ꣡त्या꣢ हिया꣣ना꣢꣫ न हे꣣तृ꣢भि꣣र꣡सृ꣢ग्रं꣣ वा꣡ज꣢सातये । वि꣢꣫ वार꣣म꣡व्य꣢मा꣣श꣡वः꣢ ॥११९१॥
स्वर सहित पद पाठअ꣡त्याः꣢꣯ । हि꣣यानाः꣢ । न । हे꣣तृ꣡भिः꣢ । अ꣡सृ꣢꣯ग्रम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । वि꣢ । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । आ꣣श꣡वः꣢ ॥११९१॥
स्वर रहित मन्त्र
अत्या हियाना न हेतृभिरसृग्रं वाजसातये । वि वारमव्यमाशवः ॥११९१॥
स्वर रहित पद पाठ
अत्याः । हियानाः । न । हेतृभिः । असृग्रम् । वाजसातये । वाज । सातये । वि । वारम् । अव्यम् । आशवः ॥११९१॥
सामवेद - मन्त्र संख्या : 1191
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
पदार्थ -
પદાર્થ : (हेतृभिः हियानाः अत्याः न असृग्रन्) જેમ પ્રેરકો દ્વારા પ્રેરિત ઘોડાઓ શીઘ્ર ગતિમાન થાય છે, તેમ જ સોમ-શાન્ત સ્વરૂપ પરમાત્મા (वाजसातये) સદા અમૃત અન્ન ભોગની પ્રાપ્તિ કરાવવા માટે ઉપાસકો દ્વારા ઉપાસિત થઈને (आशवः) આશુકારી શીઘ્ર પ્રવૃત્તિવાળા સોમ પરમાત્મા (अव्यां वारं वि) પાર્થિવ આવરણ કરનાર આવ૨ક દેહને દૂર કરીને ઉપાસક આત્મામાં પ્રાપ્ત થાય છે. (૫)