Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1197
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣भि꣡ विप्रा꣢꣯ अनूषत꣣ गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ । इ꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ ॥११९७॥

स्वर सहित पद पाठ

अ꣣भि꣢ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अनूषत । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ ॥११९७॥


स्वर रहित मन्त्र

अभि विप्रा अनूषत गावो वत्सं न धेनवः । इन्द्रꣳ सोमस्य पीतये ॥११९७॥


स्वर रहित पद पाठ

अभि । विप्राः । वि । प्राः । अनूषत । गावः । वत्सम् । न । धेनवः । इन्द्रम् । सोमस्य । पीतये ॥११९७॥

सामवेद - मन्त्र संख्या : 1197
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (विप्राः अभि अनूषत) હે બ્રાહ્મણો-બ્રહ્મના ઉપાસકજનો ! તમે સોમ-શાન્ત સ્વરૂપ પરમાત્માની સ્તુતિ-ઉપાસના કરો. (धेनवः गावः वत्सं न) જેમ દૂઝણી ગાયો પોતાનાં વાછરડાને દૂધ પીવડાવવા જાય છે. (इन्द्रं "इन्द्राय" सोम पीतये) આત્માને સોમ શાન્ત સ્વરૂપ પરમાત્માનું પાન-અનુભવ કરાવવા માટે, [જાય છે.] (૨)
 

इस भाष्य को एडिट करें
Top