Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1205
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
उ꣢त्ते꣣ शु꣡ष्मा꣢स ईरते꣣ सि꣡न्धो꣢रू꣣र्मे꣡रि꣢व स्व꣣नः꣢ । वा꣣ण꣡स्य꣢ चोदया प꣣वि꣢म् ॥१२०५॥
स्वर सहित पद पाठउ꣢त् । ते꣣ । शु꣡ष्मा꣢꣯सः । ई꣣रते । सि꣡न्धोः꣢꣯ । ऊ꣣र्मेः꣢ । इ꣣व । स्वनः꣢ । वा꣣ण꣡स्य꣢ । चो꣣दय । पवि꣢म् ॥१२०५॥
स्वर रहित मन्त्र
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । वाणस्य चोदया पविम् ॥१२०५॥
स्वर रहित पद पाठ
उत् । ते । शुष्मासः । ईरते । सिन्धोः । ऊर्मेः । इव । स्वनः । वाणस्य । चोदय । पविम् ॥१२०५॥
सामवेद - मन्त्र संख्या : 1205
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (ते) હે ધારારૂપમાં પ્રાપ્ત થનાર શાન્ત સ્વરૂપ પરમાત્મન્ ! તારો (शुष्मासः) રચના સંબંધી બળપ્રભાવ (उदीरते) ઊઠી રહ્યો છે-સંસારમાં પ્રવૃત્ત થઈ રહ્યો છે. (सिन्धोः ऊर्मेः इव स्वनः) સ્યંદનશીલ સમુદ્રના તરંગોના પ્રભાવક શબ્દ સમાન, આ તારું એક શિલ્પ કલાત્મક કાર્ય છે, બીજું જ્ઞાનાત્મક કાર્ય છે. (वाणस्य) તારા શબ્દ ભંડાર વેદરૂપ વાદ્ય-વાજાની (पविं चोदय) વાણી-મંત્રવાણી સ્તુતિ મધુરવાણીને પ્રેરિત કર-કરે છે-ઉપાસકોની અંદર સફળ રૂપમાં પ્રેરિત કરી રહેલ છે. (૧)