Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1214
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
म꣣हो꣡ नो꣢ रा꣣य꣡ आ भ꣢꣯र꣣ प꣡व꣢मान ज꣣ही꣡ मृधः꣢꣯ । रा꣡स्वे꣢न्दो वी꣣र꣢व꣣द्य꣡शः꣢ ॥१२१४॥
स्वर सहित पद पाठम꣡हः꣢꣯ । नः꣣ । रायः꣢ । आ । भ꣣र । प꣡व꣢꣯मान । ज꣡हि꣢ । मृ꣡धः꣢꣯ । रा꣡स्व꣢꣯ । इ꣣न्दो । वीर꣡व꣢त् । य꣡शः꣢꣯ ॥१२१४॥
स्वर रहित मन्त्र
महो नो राय आ भर पवमान जही मृधः । रास्वेन्दो वीरवद्यशः ॥१२१४॥
स्वर रहित पद पाठ
महः । नः । रायः । आ । भर । पवमान । जहि । मृधः । रास्व । इन्दो । वीरवत् । यशः ॥१२१४॥
सामवेद - मन्त्र संख्या : 1214
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (इन्दो पवमान) હે આનંદરસપૂર્ણ ધારારૂપમાં પ્રાપ્ત થનાર પરમાત્મન્ ! તું (नः) અમારે માટે (महः रायः) મહાન શ્રેષ્ઠ સંપત્તિઓ જીવન મુક્તોવાળો (आभर) આભરિત કર-પ્રાપ્ત કરાવ. (मृधः जहि) અમારા પ્રત્યેની પાપી મનોવૃત્તિને નષ્ટ કર (वीरवत् यशः रास्व) સ્વ આત્માધાર બળવાળા યશને પ્રદાન કર. (૨)