Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1233
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
4

उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ गम꣢त् ॥१२३३॥

स्वर सहित पद पाठ

उ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣢ । श꣡वि꣢꣯ष्ठ । आ । ग꣣मत् ॥१२३३॥


स्वर रहित मन्त्र

उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३॥


स्वर रहित पद पाठ

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठ । आ । गमत् ॥१२३३॥

सामवेद - मन्त्र संख्या : 1233
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મન્ ! (नः) અમારા (इदम् उभयं वचः) એ બન્ને પ્રકારના સ્તુતિ વચનો અને ઉપાસના વચનોને (अर्वाकृ श्रृणवत्) અહીં અંદર અન્તર્યામી બનીને સાંભળે (मघवा शविष्ठः) પ્રશસ્ત ઐશ્વર્યવાન અત્યંત અથવા સર્વ બળોથી યુક્ત પરમાત્મા (सत्रा धिया) સત્ય યુક્ત પ્રજ્ઞાથી-હિત બુદ્ધિથી (सोम पीतये) ઉપાસનારસનું પાન-સ્વીકાર કરવા માટે (आगमत्) આવે. (૮)

 

भावार्थ -

ભાવાર્થ : પરમાત્મા અમારા એ બન્ને સ્તુતિ વચનો અને ઉપાસના વચનો અહીં અંદર અંતર્યામી રૂપથી સાંભળે-સાંભળે છે અને તે ઐશ્વર્યવાન અત્યંત બળવાન અથવા સર્વ બળોથી યુક્ત બનીને સત્ય પ્રજ્ઞા-હિત બુદ્ધિથી ઉપાસનારસનો સ્વીકાર કરવા માટે આવે-આવે છે. (૮)

इस भाष्य को एडिट करें
Top