Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1246
ऋषिः - उशना काव्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

त्वं꣡ य꣢विष्ठ दा꣣शु꣢षो꣣ नॄ꣡ꣳपा꣢हि शृणु꣣ही꣡ गिरः꣢꣯ । र꣡क्षा꣢ तो꣣क꣢मु꣣त꣡ त्मना꣢꣯ ॥१२४६॥

स्वर सहित पद पाठ

त्वम् । य꣣विष्ठ । दाशु꣡षः꣢ । नॄन् । पा꣣हि । शृणुहि꣢ । गि꣡रः꣢꣯ । र꣡क्ष꣢꣯ । तो꣣क꣢म् । उ꣣त꣢ । त्म꣡ना꣢꣯ ॥१२४६॥


स्वर रहित मन्त्र

त्वं यविष्ठ दाशुषो नॄꣳपाहि शृणुही गिरः । रक्षा तोकमुत त्मना ॥१२४६॥


स्वर रहित पद पाठ

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुहि । गिरः । रक्ष । तोकम् । उत । त्मना ॥१२४६॥

सामवेद - मन्त्र संख्या : 1246
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (यविष्ठ) હે અત્યંત મળનાર આત્મભાવી અપનાવનાર પરમાત્મન્ ! તું (त्वं दाशुषः नृन् याहि) સ્વ આત્મદાન કરનારા મુમુક્ષુજનોનું પાલન કર. (गिरः श्रृणुधि) સ્તુતિને સાંભળ-સ્વીકાર કર. (उत) અને (त्मना तोकं रक्ष) તારા પુત્રરૂપ આત્માની રક્ષા કર. સત્સંગ પ્રદાન કરીને.-[રક્ષા કર.] (૩)
 

इस भाष्य को एडिट करें
Top