Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1257
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣣ष꣡ विप्रै꣢꣯र꣣भि꣡ष्टु꣢तो꣣ऽपो꣢ दे꣣वो꣡ वि गा꣢हते । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥१२५७॥
स्वर सहित पद पाठए꣣षः꣢ । वि꣡प्रैः꣢꣯ । वि । प्रैः꣣ । अभि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । अपः꣢ । दे꣣वः꣢ । वि । गा꣣हते । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥१२५७॥
स्वर रहित मन्त्र
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे ॥१२५७॥
स्वर रहित पद पाठ
एषः । विप्रैः । वि । प्रैः । अभिष्टुतः । अभि । स्तुतः । अपः । देवः । वि । गाहते । दधत् । रत्नानि । दाशुषे ॥१२५७॥
सामवेद - मन्त्र संख्या : 1257
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (एषः देवः) એ પ્રકાશમાન સોમ-શાન્ત સ્વરૂપ પરમાત્મા (विप्रैः अभिष्टुतः) મેધાવી ઉપાસકો દ્વારા અભીષ્ટ સ્તુતિમાં લાવીને (अपः विगाहते) તેઓની શ્રદ્ધાઓમાં વિગાહન-પ્રવેશ કરે છે. (दाशुषे रत्नानि दधत्) આત્મ સમર્પી-શ્રદ્ધાવાનને માટે રમણીય અધ્યાત્મ સુખ ઐશ્વર્યોને ધારણ કરાવે છે. (૨)
इस भाष्य को एडिट करें