Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1279
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ए꣣तं꣢꣫ त्यꣳ ह꣣रि꣢तो꣣ द꣡श꣢ मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢ते ॥१२७९॥
स्वर सहित पद पाठए꣣त꣢म् । त्यम् । ह꣣रि꣡तः꣢ । द꣡श꣢꣯ । म꣣र्मृज्य꣡न्ते꣢ । अ꣣पस्यु꣡वः꣢ । या꣡भिः꣢꣯ । म꣡दा꣢꣯य । शु꣡म्भ꣢꣯ते ॥१२७९॥
स्वर रहित मन्त्र
एतं त्यꣳ हरितो दश मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भते ॥१२७९॥
स्वर रहित पद पाठ
एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भते ॥१२७९॥
सामवेद - मन्त्र संख्या : 1279
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 6
Acknowledgment
पदार्थ -
પદાર્થ : (एतं त्यम्) એ તે સોમ-શાન્ત સ્વરૂપ પરમાત્માને (अपस्युवः) કર્મમાં વ્યાપ્ત થનારા (दश हरितः) દશ હરણશીલ-મન, બુદ્ધિ, ચિત્ત, અહંકાર, શ્રોત્રાદિ પાંચ જ્ઞાનેન્દ્રિયો અને વાણીનું પોતાનાં મનન, વિવેચન, સ્મરણ-ચિંતન, મમત્વ, શ્રવણ અને સ્તવન આદિ કર્મ પ્રવૃત્તિઓ (मर्मृज्यन्ते) પુનઃ પુનઃ પ્રાપ્ત કરે છે. (याभिः मदाय शुम्भते) જેના દ્વારા હર્ષ-આનંદકર સોમ-શાન્ત સ્વરૂપ પરમાત્મા શોભિત-આત્મામાં પ્રકાશિત થાય છે. (૬)