Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1285
ऋषिः - नृमेध आङ्गिरसः (प्रथमपादः) इध्मवाहो दार्ढच्युतः (शेषास्त्रयः पादाः)
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
ए꣣ष꣡ सूर्ये꣢꣯ण हासते सं꣣व꣡सा꣢नो वि꣣व꣡स्व꣢ता । प꣡ति꣢र्वा꣣चो꣡ अदा꣢꣯भ्यः ॥१२८५
स्वर सहित पद पाठएषः꣢ । सूर्येण । हा꣣सते । सं꣡वसा꣢नः । स꣣म् । व꣡सा꣢꣯नः । वि꣣व꣡स्व꣢ता । वि꣣ । व꣡स्व꣢꣯ता । प꣡तिः꣢꣯ । वा꣣चः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२८५॥
स्वर रहित मन्त्र
एष सूर्येण हासते संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥१२८५
स्वर रहित पद पाठ
एषः । सूर्येण । हासते । संवसानः । सम् । वसानः । विवस्वता । वि । वस्वता । पतिः । वाचः । अदाभ्यः । अ । दाभ्यः ॥१२८५॥
सामवेद - मन्त्र संख्या : 1285
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 4; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 4; सूक्त » 1; मन्त्र » 6
Acknowledgment
पदार्थ -
પદાર્થ : (एषः) એ (वाचः पतिः) સ્તુતિ વાણી તથા વેદવાણીનો સ્વામી (अदाभ्यः) કોઈથી દબાય નહિ એવો પરમાત્મા (संवसानः) પોતાના આનંદમય રસીલા સ્વરૂપથી ઉપાસકોને સમ્યક્ આવરીને (विवस्वता सूर्येण) ખુલતા કિરણોને ફેંકતા સૂર્યની સમાન (हासते 'हासयते') હસતાં-હર્ષિત કરતાં-જ્ઞાન પ્રકાશ અને અમૃત આનંદરસથી હર્ષિત-આનંદિત કરે છે. (૬)