Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1298
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा देवता - पवमानाध्येता छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
8

यः꣡ पा꣢वमा꣣नी꣢र꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳ र꣡स꣢म् । स꣢र्व꣣ꣳ स꣢ पू꣣त꣡म꣢श्नाति स्वदि꣣तं꣡ मा꣢त꣣रि꣡श्व꣢ना ॥१२९८॥

स्वर सहित पद पाठ

यः꣢ । पा꣣वमानीः꣢ । अ꣣ध्ये꣡ति꣢ । अ꣣धि । ए꣡ति꣢꣯ । ऋ꣡षि꣢꣯भिः । सं꣡भृ꣢꣯तम् । सम् । भृ꣣तम् । र꣡स꣢꣯म् । स꣡र्व꣢꣯म् । सः । पू꣣त꣢म् । अ꣣श्नाति । स्वदित꣢म् । मा꣣तरि꣡श्व꣢ना ॥१२९८॥


स्वर रहित मन्त्र

यः पावमानीरध्येत्यृषिभिः सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति स्वदितं मातरिश्वना ॥१२९८॥


स्वर रहित पद पाठ

यः । पावमानीः । अध्येति । अधि । एति । ऋषिभिः । संभृतम् । सम् । भृतम् । रसम् । सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥१२९८॥

सामवेद - मन्त्र संख्या : 1298
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (यः) જે ઉપાસક (पावमानीः अध्येति) આનંદધારારૂપમાં પ્રાપ્ત થનાર પરમાત્માની સ્તુતિઓને પોતાની અંદર અધિગત કરે છે-આત્મામાં સમાવી લે છે. (ऋषिभिः सम्भृतं रसम्) જે સ્તુતિઓનાં કવિઓસ્તુતિકર્તાજનોને રસ-આનંદરસ પવમાન પરમાત્મરસને પોતાની અંદર પરંપરાથી સમ્યક્ ભરી-ધારા ભરીને-ધારણ કરેલ છે. (सः) વહ પાવમાની સ્તુતિઓને પોતાની અંદર બેસાડનાર (सर्वं पूतम्) સમગ્ર પ્રાપ્ત રસને (मातरिश्वना स्वदितम्) માતા-અન્તરિક્ષ-હૃદયાકાશમાં પ્રાપ્ત મનથી સ્વદિત-મન આદિથી અનુભવ કરેલને (अश्नाति) ભોગવે છે. (૧)

इस भाष्य को एडिट करें
Top