Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1343
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
6

क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत् । क꣣दा꣡ नः꣢꣯ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४३॥

स्वर सहित पद पाठ

क꣣दा꣢ । म꣡र्त꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । प꣣दा꣢ । क्षु꣡म्प꣢꣯म् । इ꣡व । स्फुरत् । कदा꣢ । नः꣣ । शुश्रवत् । गि꣡रः꣢꣯ । इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ ॥१३४३॥


स्वर रहित मन्त्र

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥१३४३॥


स्वर रहित पद पाठ

कदा । मर्तम् । अराधसम् । अ । राधसम् । पदा । क्षुम्पम् । इव । स्फुरत् । कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥१३४३॥

सामवेद - मन्त्र संख्या : 1343
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (कदा) કોઈ સમયે (अराधसं मर्तम्) આરાધના-ઉપાસના ન કરનારા-નાસ્તિકજનોને (पदा क्षुम्यम् इव स्फुरत्) પગથી બિલાડીનો ટોપ-વર્ષા ઋતુમાં ઉત્પન્ન એ બિલાડીના ટોપને નાશ કરવા સમાન નષ્ટ કરી દે છે. (कदा) કોઈ પણ સમયે (इन्द्रः) ઐશ્વર્યવાન પરમાત્મા (नः गिरः) અમારી ઉપાસકોની સ્તુતિઓપ્રાર્થનાઓને (अङ्ग शुश्रवत्) શીઘ્ર સાંભળે-પૂરી કરી શકે. (૩)
 

इस भाष्य को एडिट करें
Top