Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1348
ऋषिः - मेधातिथिः काण्वः देवता - तनूनपात् छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

म꣡धु꣢मन्तं तनूनपाद्य꣣ज्ञं꣢ दे꣣वे꣡षु꣢ नः कवे । अ꣣द्या꣡ कृ꣢णुह्यू꣣त꣡ये꣢ ॥१३४८॥

स्वर सहित पद पाठ

म꣡धु꣢꣯मन्तम् । त꣣नूनपात् । तनू । नपात् । यज्ञ꣢म् । दे꣣वे꣡षु꣢ । नः꣣ । कवे । अ꣡द्य꣢ । अ꣣ । द्य꣢ । कृ꣣णुहि । ऊत꣡ये꣢ ॥१३४८॥


स्वर रहित मन्त्र

मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुह्यूतये ॥१३४८॥


स्वर रहित पद पाठ

मधुमन्तम् । तनूनपात् । तनू । नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । अ । द्य । कृणुहि । ऊतये ॥१३४८॥

सामवेद - मन्त्र संख्या : 1348
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (तनूनपात् कवे) હે તારા દેહરૂપ આત્માનું પતન ન કરાવનાર-અમર બનાવનાર ક્રાન્તદર્શી પરમાત્મન્ ! તું (नः) મને આત્મયાજી-યજ્ઞ કરનારના (मधुमन्तं यज्ञम्) આત્માવાળા સ્વાત્મ સમર્પણવાળા યજ્ઞને (अद्य) આજ-આ જીવનમાં જ (ऊतये) આત્મ રક્ષાને માટે-અમરતાને માટે (देवेषु कृणुहि) અમર-મુક્ત આત્માઓમાં કર-મુક્ત આત્મા થવામાં સફળ બનાવ. (૨)
 

इस भाष्य को एडिट करें
Top