Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1359
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥
स्वर सहित पद पाठसः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥
स्वर रहित मन्त्र
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९॥
स्वर रहित पद पाठ
सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । यत्र । नः । पूर्वे । पितरः । पदज्ञाः । पद । ज्ञाः । स्वर्विदः । स्वः । विदः । अभि । गाः । अद्रिम् । अ । द्रिम् । इष्णन् ॥१३५९॥
सामवेद - मन्त्र संख्या : 1359
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सः सोमः) તે શાન્ત સ્વરૂપ પરમાત્મા (वर्धिता वर्धनः) વર્ધક સ્વયં સમૃદ્ધ (मीढ्वान्) સુખવર્ષક (पुनानः) પ્રાપ્ત થઈને (नः) અમારી (ज्योतिषा) પોતાની જ્યોતિથી (आवीत्) રક્ષા કરે છે; તથા (यत्र) જ્યાં (नः) અમારા (पूर्वे पितरः) પૂર્વ ગુરુ આદિ ઉપાસકો (पदज्ञाः स्वर्विदः) પરમપદ પરમાત્માને જાણનારા મોક્ષને પ્રાપ્ત કરી ચૂકેલાં (गाः अभि अद्रिम् इष्णन्) સ્તુતિ વાણીઓથી અભિગત કર-જીવનમાં સેવન કર. અખંડ મોક્ષની ચાહના કરે છે. (૩)
इस भाष्य को एडिट करें