Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1371
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
उ꣡पो꣢ म꣣तिः꣢ पृ꣣च्य꣡ते꣢ सि꣣च्य꣢ते꣣ म꣡धु꣢ म꣣न्द्रा꣡ज꣢नी चोदते अ꣣न्त꣢रा꣣स꣡नि꣢ । प꣡व꣢मानः सन्त꣣निः꣡ सु꣢न्व꣣ता꣡मि꣢व꣣ म꣡धु꣢मान्द्र꣣प्सः꣢꣫ परि꣣ वा꣡र꣢मर्षति ॥१३७१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । मतिः꣢ । पृ꣣च्य꣡ते꣢ । सि꣣च्य꣡ते꣢ । म꣡धु꣢꣯ । म꣣न्द्रा꣡ज꣢नी । म꣣न्द्र । अ꣡ज꣢꣯नी । चो꣣दते । अन्तः꣢ । आ꣣स꣡नि꣢ । प꣡व꣢꣯मानः । स꣣न्तनिः꣢ । स꣣म् । तनिः꣢ । सु꣣न्वता꣢म् । इ꣣व । म꣡धु꣢꣯मान् । द्र꣡प्सः꣢ । प꣡रि꣢꣯ । वा꣡र꣢꣯म् । अ꣣र्षति ॥१३७१॥
स्वर रहित मन्त्र
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥१३७१॥
स्वर रहित पद पाठ
उप । उ । मतिः । पृच्यते । सिच्यते । मधु । मन्द्राजनी । मन्द्र । अजनी । चोदते । अन्तः । आसनि । पवमानः । सन्तनिः । सम् । तनिः । सुन्वताम् । इव । मधुमान् । द्रप्सः । परि । वारम् । अर्षति ॥१३७१॥
सामवेद - मन्त्र संख्या : 1371
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (मतिः उपपृच्यते उ) જ્યારે ઉપાસક દ્વારા કરવામાં આવેલી સ્તુતિવાણી સોમ-શાન્ત સ્વરૂપ પરમાત્મામાં જઈને સંપ્રક્ત બની જાય છે તથા (मधु सिच्यते) આત્મા-સ્વાત્મા-ઉપાસકનો પોતાનો આત્મા પરમાત્મામાં સિંચી દેવામાં આવે છે-સમર્પિત કરી દેવામાં આવે છે, ત્યારે (मन्द्राजनी अन्तः आसनि चोदते) સોમ-પરમાત્માની આનંદ પ્રેરિત કરનારી ધારાને ઉપાસકનાં અન્તર્મુખ-અન્તઃકરણમાં પ્રેરિત કરે છે; અને (पवमानः सन्तनिः) પ્રાપ્ત થનાર સોમ સમ્યક્ વ્યાપક (मधुमान् द्रप्सः) મધુર દ્રવણશીલ કૃપાળુ પરમાત્મા (सुन्वताम् इव) ઉપાસના દ્વારા સાક્ષાત્ કરનારા-ઉપાસકોનાં (वारं परि अर्षति) વરણીય દ્વાર હૃદયને પરિપ્રાપ્ત થાય છે. (૨)
इस भाष्य को एडिट करें