Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1380
ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

यः꣡ स्नीहि꣢꣯तीषु पू꣣र्व्यः꣡ सं꣢जग्मा꣣ना꣡सु꣢ कृ꣣ष्टि꣡षु꣢ । अ꣡र꣢क्षद्दा꣣शु꣢षे꣣ ग꣡य꣢म् ॥१३८०॥

स्वर सहित पद पाठ

यः । स्नीहितीषु । पूर्व्यः । सञ्जग्मानासु । सम् । जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम् ॥१३८०॥


स्वर रहित मन्त्र

यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षद्दाशुषे गयम् ॥१३८०॥


स्वर रहित पद पाठ

यः । स्नीहितीषु । पूर्व्यः । सञ्जग्मानासु । सम् । जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम् ॥१३८०॥

सामवेद - मन्त्र संख्या : 1380
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (यः पूर्व्यः) જે સનાતન અર્થાત્ પૂર્વ ઋષિઓથી પણ શ્રેષ્ઠ શાશ્વતિક પરમાત્મા (दाशुषे) આત્મદાન-આત્મ સમર્પણ કરનારા ઉપાસકોને માટે (स्नीहितीषु) સ્નેહ કરનારી, (सञ्जग्मानासु) સંગઠન કરનારી, (कृष्टिषु) મનુષ્ય પ્રજાઓમાં (गयम् अरक्षत्) ગૃહસ્થાન - નિવાસ - સંગમનીયની પરમાત્મા રક્ષા કરીને સ્તુતિઓ દ્વારા અપનાવે છે. (૨)
 

इस भाष्य को एडिट करें
Top