Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1409
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

शू꣡र꣢ग्रामः꣣ स꣡र्व꣢वीरः꣣ स꣡हा꣢वा꣣ञ्जे꣡ता पवस्व꣣ स꣡नि꣢ता꣣ ध꣡ना꣢नि । ति꣣ग्मा꣡यु꣢धः क्षि꣣प्र꣡ध꣢न्वा स꣣म꣡त्स्वषा꣢꣯ढः सा꣣ह्वा꣡न्पृत꣢꣯नासु꣣ श꣡त्रू꣢न् ॥१४०९॥

स्वर सहित पद पाठ

शू꣡र꣢꣯ग्रामः । शू꣡र꣢꣯ । ग्रा꣣मः । स꣡र्व꣢꣯वीरः । स꣡र्व꣢꣯ । वी꣣रः । स꣡हा꣢꣯वान् । जे꣡ता꣢꣯ । प꣣वस्व । स꣡नि꣢꣯ता । ध꣡ना꣢꣯नि । ति꣣ग्मा꣡यु꣢धः । ति꣣ग्म꣢ । आ꣣युधः । क्षिप्र꣡ध꣢न्वा । क्षि꣣प्र꣢ । ध꣣न्वा । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । अ꣡षा꣢꣯ढः । सा꣣ह्वा꣢न् । पृ꣡त꣢꣯नासु । श꣡त्रू꣢꣯न् ॥१४०९॥


स्वर रहित मन्त्र

शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥१४०९॥


स्वर रहित पद पाठ

शूरग्रामः । शूर । ग्रामः । सर्ववीरः । सर्व । वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मायुधः । तिग्म । आयुधः । क्षिप्रधन्वा । क्षिप्र । धन्वा । समत्सु । स । मत्सु । अषाढः । साह्वान् । पृतनासु । शत्रून् ॥१४०९॥

सामवेद - मन्त्र संख्या : 1409
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (शूरग्रामः) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું પ્રગતિશીલ-હર્ષ, સંતોષ અને શાન્તિગુણ સમૂહવાળો, (सर्ववीरः) સર્વનો પ્રેરક-સર્વ રીતે પ્રેરણાદાતા, (सहावान्) તર્પણ શક્તિવાળો-તૃપ્તિદાતા વા સહસ્વાન્-બળવાન, (जेता) અભિભવ કરનાર-અધિકર્તા સ્વામી, (धनानि सनिता) વિવિધ ધનોનું સંભજન કરનાર-દાન કરવાના સ્વભાવવાળો, (तिग्मायुधः) કામ આદિના સંઘર્ષમાં ઉત્સાહવર્ધક સંપ્રહાર કરવાની શક્તિ જેમાં પ્રાપ્ત થાય-એવો અથવા ઉત્સાહવર્ધક આયુને ધારણ કરાવનાર, (क्षिप्रधन्वा) શીઘ્રગતિ-શીઘ્રકારી, (समत्सु अषाढः) સંમોદન-હર્ષ પ્રાપ્ત કરવામાં અસહ્ય-અત્યંત હર્ષમય હોવાથી પૂર્ણ, ન સહન થવા યોગ્ય, (पृतनासु शत्रून् साह्वान्) ઉપાસક મનુષ્યોની અંદર રહેલાં પાપોને દબાવી દેનાર (पवस्व) અમને આનંદધારામાં પ્રાપ્ત થાય.

इस भाष्य को एडिट करें
Top