Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1421
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
7
पि꣡बा꣢ सु꣣त꣡स्य꣢ र꣣सि꣢नो꣣ म꣡त्स्वा꣢ न इन्द्र꣣ गो꣡म꣢तः । आ꣣पि꣡र्नो꣢ बोधि सध꣣मा꣡द्ये꣢ वृ꣣धे꣢३꣱ऽस्मा꣡ꣳ अ꣢वन्तु ते꣣ धि꣡यः꣢ ॥१४२१॥
स्वर सहित पद पाठपि꣡ब꣢꣯ । सु꣣त꣡स्य꣢ । र꣣सि꣡नः꣢ । म꣡त्स्व꣢꣯ । नः꣣ । इन्द्र । गो꣡म꣢꣯तः । आ꣣पिः꣢ । नः꣣ । बोधि । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । वृ꣣धे꣢ । अ꣣स्मा꣢न् । अ꣣वन्तु । ते । धि꣡यः꣢꣯ ॥१४२१॥
स्वर रहित मन्त्र
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माꣳ अवन्तु ते धियः ॥१४२१॥
स्वर रहित पद पाठ
पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोमतः । आपिः । नः । बोधि । सधमाद्ये । सध । माद्ये । वृधे । अस्मान् । अवन्तु । ते । धियः ॥१४२१॥
सामवेद - मन्त्र संख्या : 1421
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! તું (सुतस्य) નિષ્પાદિત (गोमतः) સ્તુતિવાણીથી યુક્ત (रसिनः) મધુર ઉપાસના પ્રવાહનું (पिब) પાન કર - સ્વીકાર કર (नः मत्स्वः) અમને તૃપ્ત કર (आपिः) અમને પ્રાપ્ત થઈને (बोधि) બોધ આપ (ते धियः) તારી બોધ ધારાઓ (सधमाद्ये) સાથે હર્ષ સંપાદન યોગ્ય અધ્યાત્મયજ્ઞમાં (वृधे अस्मान् अवन्तु) વૃદ્ધિ-ઉન્નતિને માટે અમને રક્ષિત કરો. (૭)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! સ્તુતિઓથી યુક્ત નિષ્પાદિત મધુર ઉપાસના પ્રવાહનું પાન કર - સ્વીકાર કર, પુનઃ અમને તૃપ્ત કર. તું અધ્યાત્મયજ્ઞમાં અમને પ્રાપ્ત બોધ આપ, તારી બોધ ધારાઓ ઉન્નતિને માટે અમારી રક્ષા કરે. (૭)
इस भाष्य को एडिट करें