Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1424
ऋषिः - रेणुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
6
स꣡ भक्ष꣢꣯माणो अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢ण उ꣣भे꣢꣫ द्यावा꣣ का꣡व्ये꣢ना꣣ वि꣡ श꣢श्रथे । ते꣡जि꣢ष्ठा अ꣣पो꣢ म꣣ꣳह꣢ना꣣ प꣡रि꣢ व्यत꣣ य꣡दी꣢ दे꣣व꣢स्य꣣ श्र꣡व꣢सा꣣ स꣡दो꣢ वि꣣दुः꣢ ॥१४२४॥
स्वर सहित पद पाठसः꣢ । भ꣡क्ष꣢꣯माणः । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । उ꣣भे꣡इति꣢ । द्या꣡वा꣢꣯ । का꣡व्ये꣢꣯न । वि । श꣣श्रथे । ते꣡जि꣢꣯ष्ठा । अ꣣पः꣢ । म꣣ꣳह꣡ना꣢ । प꣡रि꣢꣯ । व्य꣣त । य꣣दि꣢꣯ । दे꣣व꣡स्य꣢ । श्र꣡व꣢꣯सा । स꣡दः꣢꣯ । वि꣣दुः꣢ ॥१४२४॥
स्वर रहित मन्त्र
स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥
स्वर रहित पद पाठ
सः । भक्षमाणः । अमृतस्य । अ । मृतस्य । चारुणः । उभेइति । द्यावा । काव्येन । वि । शश्रथे । तेजिष्ठा । अपः । मꣳहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥१४२४॥
सामवेद - मन्त्र संख्या : 1424
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (सः) તે (चारुणः अमृतस्य भक्षमाणः) શોભન પ્રકાશમાન અમૃત-મોક્ષાનંદનું સેવન કરવા ઇચ્છતાં સોમ-પરમાત્મા (उभे द्यावा "द्यावा पृथिवी") બન્ને દ્યુલોક અને પૃથિવીલોક તેનું સ્વરૂપ અથવા જ્ઞાનને (काव्येन) વેદત્રયી વિદ્યાત્રયીના દ્વારા (विशश्रये) વિધૃત કરે છે-ખોલે છે. (तेजिष्ठाः अपः) અત્યંત તેજસ્વી આપ્ત ઉપાસક જનોને (मंहना परिव्यत) પોતાની સુખપ્રદાન પ્રવૃત્તિથી પરિપ્રાપ્ત થાય છે. (यदि देवस्य सदः श्रवसा विदुः) જો તે ઉપાસકજનો તારા પ્રકાશમાન પરમાત્માનાં સદન-હૃદયઘરમાં શ્રવણ દ્વારા જાણી લે. (૨)