Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1427
ऋषिः - कुत्स आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
अ꣣भि꣡ वस्त्रा꣢꣯ सुवस꣣ना꣡न्य꣢र्षा꣣भि꣢ धे꣣नूः꣢ सु꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः । अ꣣भि꣢ च꣣न्द्रा꣡ भर्त꣢꣯वे नो꣣ हि꣡र꣢ण्या꣣भ्य꣡श्वा꣢न्र꣣थि꣡नो꣢ देव सोम ॥१४२७॥
स्वर सहित पद पाठअभि꣢ । व꣡स्त्रा꣢꣯ । सु꣣वसना꣡नि꣢ । सु꣣ । वसना꣡नि꣢ । अ꣣र्ष । अभि꣢ । धे꣣नूः꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । पू꣣य꣡मा꣢नः । अ꣡भि꣢ । च꣣न्द्रा꣢ । भ꣡र्त꣢꣯वे । नः꣣ । हि꣡र꣢꣯ण्या । अ꣣भि꣢ । अ꣡श्वा꣢꣯न् । र꣣थि꣡नः꣢ । दे꣣व । सोम ॥१४२७॥
स्वर रहित मन्त्र
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥१४२७॥
स्वर रहित पद पाठ
अभि । वस्त्रा । सुवसनानि । सु । वसनानि । अर्ष । अभि । धेनूः । सुदुघाः । सु । दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥१४२७॥
सामवेद - मन्त्र संख्या : 1427
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (देव सोम) હે પ્રકાશમાન સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (पूयमानः) અધ્યેષ્યમાણ-પ્રેરિત આકર્ષિત થઈને (नः भर्तवे) અમને ભરણ કરવા માટે (सुवसनानि वस्त्रा अभि अर्ष) જે શોભનવસન આચ્છાદન યોગ્ય વસ્ત્રોને અભિગત થા-વસ્ત્રોને વ્યસન રૂપમાં ન આપ-વર્તીએ પરંતુ તારો પ્રસાદ છે, એવી દ્રષ્ટિથી વર્તીએ. (सुदुघाः धेनूः अभि) ઉત્તમ દૂઝણી ગાયોમાં અભિગત-પ્રાપ્ત થા તેને પણ તારો ઉપહાર માનીએ. (चन्द्रा हिरण्या अभि) આહ્લાદકારક સુવર્ણ આદિ ધનોને પણ અભિપ્રાપ્ત થા-તેને માત્ર આભૂષણ ન માનીએ પરંતુ તેમાં તારી ઝાંખી પ્રતીત કરીએ. (रथिनः अश्वान् अभि) ૨થવાન્ ઘોડાઓ ને પણ તારો પ્રસાદ માનીએ. (૨)
इस भाष्य को एडिट करें