Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1430
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

त꣡त्ते꣢ य꣣ज्ञो꣡ अ꣢जायत꣣ त꣢द꣣र्क꣢ उ꣣त꣡ हस्कृ꣢꣯तिः । त꣡द्विश्व꣢꣯मभि꣣भू꣡र꣢सि꣣ य꣢ज्जा꣣तं꣢꣫ यच्च꣣ ज꣡न्त्व꣢म् ॥१४३०॥

स्वर सहित पद पाठ

तत् । ते꣣ । यज्ञः꣢ । अ꣣जायत । त꣢त् । अ꣣र्कः꣢ । उ꣣त꣢ । ह꣡स्कृ꣢꣯तिः । त꣢त् । वि꣡श्व꣢꣯म् । अ꣣भिभूः꣢ । अ꣣भि । भूः꣢ । अ꣢सि । य꣢त् । जा꣣त꣢म् । यत् । च꣣ । ज꣡न्त्व꣢꣯म् ॥१४३०॥


स्वर रहित मन्त्र

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥१४३०॥


स्वर रहित पद पाठ

तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥१४३०॥

सामवेद - मन्त्र संख्या : 1430
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (तत् "तद्" ते) હે પરમાત્મન્ ! ત્યારે તારા (यज्ञः अजायत्) ઉપાસક ૠષિઓ દ્વારા અધ્યાત્મયજ્ઞ પ્રસિદ્ધ થઈ જાય છે, (तत् "तद्" अर्कः) તે સમયે અધ્યાત્મયજ્ઞ માટે મંત્ર મંત્રમય-વેદ પ્રસિદ્ધ થાય છે. (उत हस्कृतिः) અને ઉપાસકોની હાસ-હર્ષક્રિયા-પ્રસન્નતા પણ વ્યક્ત થઈ જાય છે. (यत् जातं यत् च जन्वम्) જે ઉત્પન્ન-પ્રત્યક્ષ થયેલ જગત સુખ અને ઉત્પન્ન થનાર પરોક્ષ આનંદ (तत् विश्वमूः) તે સર્વને (अभिभूः असि) અભિભૂત કરેલ છે-સ્વાધીન રાખે છે. (૨)
 

इस भाष्य को एडिट करें
Top