Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1434
ऋषिः - अगस्त्यो मैत्रावरुणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
7
त्व꣢꣫ꣳ हि शूरः꣣ स꣡नि꣢ता चो꣣द꣢यो꣣ म꣡नु꣢षो꣣ र꣡थ꣢म् । स꣣हा꣢वा꣣न्द꣡स्यु꣢मव्र꣣त꣢꣫मोषः꣣ पा꣢त्रं꣣ न꣢ शो꣣चि꣡षा꣢ ॥१४३४॥
स्वर सहित पद पाठत्व꣢म् । हि । शू꣡रः꣢꣯ । स꣡नि꣢꣯ता । चो꣣द꣡यः꣢ । म꣡नु꣢꣯षः । र꣡थ꣢꣯म् । स꣣हा꣡वा꣢न् । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣢ । व्रत꣢म् । ओ꣡षः꣢꣯ । पा꣡त्र꣢꣯म् । न । शो꣣चि꣡षा꣢ ॥१४३४॥
स्वर रहित मन्त्र
त्वꣳ हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥१४३४॥
स्वर रहित पद पाठ
त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् । सहावान् । दस्युम् । अव्रतम् । अ । व्रतम् । ओषः । पात्रम् । न । शोचिषा ॥१४३४॥
सामवेद - मन्त्र संख्या : 1434
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (त्वं हि शूरः) હે ઇન્દ્ર-પરમાત્મન્ ! તું જ પરાક્રમી-શૂરવીર સર્વપર અધિકારકર્તા, (सनिता) સુખ સંભાજક-સુખદાતા (मनुषः रथं चोदयः) મનનશીલ ઉપાસકનો રથ-દેવરથ-અર્થાત્ મનન ધર્મનો રથ-દેવરથ-તારા-દેવની તરફ ચાલનારા રથ અધ્યાત્મયજ્ઞને પ્રેરિત કર. (सहावान् सहस्वान्) બળવાન (अव्रतं दस्युम् ओषः) વ્રતરહિત-સદાચરણ કર્મરહિત-બીજાઓને ક્ષયકર્તાને બાળી નાખે છે, (पात्रं न शोचिषा) જેમ અગ્નિ ખાલી વાસણને દગ્ધ કરી દે છે. બાળી નાખે છે. (૩)