Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1440
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
9

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्वने꣣ न꣡रः꣢ ॥१४४०॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भ꣣र । अरङ्गमा꣡य꣢ । अ꣣रम् । ग꣡मा꣢य । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ ॥१४४०॥


स्वर रहित मन्त्र

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१४४०॥


स्वर रहित पद पाठ

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः ॥१४४०॥

सामवेद - मन्त्र संख्या : 1440
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अस्मै)(पिपीषते) પાન કરવાની ઈચ્છા કરનાર તથા (विश्वानि विदुषे) સર્વ લોકોને જાણનાર , (अरङ्गमाय) સમર્થ , (जग्मये) સર્વત્ર વ્યાપ્ત (अपश्चादध्वने) અગ્ર માર્ગગામી માટે (नरः) નેતા - પરમાત્માને માટે (प्रतिभर) પોતાનો સોમ - ઉપાસનારસ અર્પણ કર. (૧)

 

भावार्थ -

ભાવાર્થ : ઉપાસકનો ઉપાસનારસ સમર્પિત કરવા માટે ઇષ્ટદેવ સર્વલોકોના જ્ઞાતા, સમર્થ, સર્વવ્યાપક, અગ્રગામી પરમાત્મા જ છે, તે જ ઉપાસકના ઉપાસનારસના પ્યાસા છે. (૧)
 

इस भाष्य को एडिट करें
Top