Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1440
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
9
प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्वने꣣ न꣡रः꣢ ॥१४४०॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भ꣣र । अरङ्गमा꣡य꣢ । अ꣣रम् । ग꣡मा꣢य । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ ॥१४४०॥
स्वर रहित मन्त्र
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१४४०॥
स्वर रहित पद पाठ
प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः ॥१४४०॥
सामवेद - मन्त्र संख्या : 1440
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अस्मै) એ (पिपीषते) પાન કરવાની ઈચ્છા કરનાર તથા (विश्वानि विदुषे) સર્વ લોકોને જાણનાર , (अरङ्गमाय) સમર્થ , (जग्मये) સર્વત્ર વ્યાપ્ત (अपश्चादध्वने) અગ્ર માર્ગગામી માટે (नरः) નેતા - પરમાત્માને માટે (प्रतिभर) પોતાનો સોમ - ઉપાસનારસ અર્પણ કર. (૧)
भावार्थ -
ભાવાર્થ : ઉપાસકનો ઉપાસનારસ સમર્પિત કરવા માટે ઇષ્ટદેવ સર્વલોકોના જ્ઞાતા, સમર્થ, સર્વવ્યાપક, અગ્રગામી પરમાત્મા જ છે, તે જ ઉપાસકના ઉપાસનારસના પ્યાસા છે. (૧)