Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1462
ऋषिः - विश्वामित्रो गाथिनः
देवता - सविता
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
10
त꣡त्स꣢वि꣣तु꣡र्व꣢꣯रेण्यं꣣ भ꣡र्गो꣢ दे꣣व꣡स्य꣢ धीमहि । धि꣢यो꣣ यो꣡ नः꣢ प्रचो꣣द꣡या꣢त् ॥१४६२॥
स्वर सहित पद पाठत꣢त् । स꣣वितुः꣢ । व꣡रे꣢꣯ण्यम् । भ꣡र्गः꣢꣯ । दे꣣व꣡स्य꣢ । धी꣣महि । धि꣡यः꣢꣯ । यः । नः꣣ । प्रचोद꣡या꣢त् । प्र꣣ । चोद꣡या꣢त् ॥१४६२॥
स्वर रहित मन्त्र
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१४६२॥
स्वर रहित पद पाठ
तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात् ॥१४६२॥
सामवेद - मन्त्र संख्या : 1462
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (देवस्य सवितुः) પ્રકાશમાન તથા પ્રેરક બ્રહ્માત્મા મહાન આત્મા પરમાત્માનું (तत् वरेण्यं भर्गः) તે વરણીય-વરણ કરવા યોગ્ય તેજ-જ્ઞાનમય તેજ સ્વરૂપને (धीमहि) અમે ધ્યાન-ધારણ કરીએ એ આકાંક્ષા છે. (यः नः धियः प्रचोदयात्) જે પ્રેરક પરમાત્મા અમારા મન, બુદ્ધિ, ચિત્ત, અહંકાર એ ચારેયને પોતાની તરફ પ્રેરિત કરે, અમારું મન તેનું મનન કરે, બુદ્ધિ તેનું વિવેચન કરે, ચિત્ત તેનું સ્મરણ કરે અને અહંકાર તેનું મમત્વ કરે-તેને અપનાવે. (૧)