Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1466
ऋषिः - यजत आत्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
ऋ꣣त꣢मृ꣣ते꣢न꣣ स꣡प꣢न्तेषि꣣रं꣡ दक्ष꣢꣯माशाते । अ꣣द्रु꣡हा꣢ दे꣣वौ꣡ व꣢र्धेते ॥१४६६॥
स्वर सहित पद पाठऋ꣣त꣢म् । ऋ꣣ते꣡न꣢ । स꣡प꣢꣯न्ता । इ꣣षिर꣢म् । द꣡क्ष꣢꣯म् । आ꣣शातेइ꣡ति꣢ । अ꣣द्रु꣡हा꣢ । अ꣣ । द्रु꣡हा꣢꣯ । दे꣣वौ꣢ । व꣣र्धेतेइ꣡ति꣢ ॥१४६६॥
स्वर रहित मन्त्र
ऋतमृतेन सपन्तेषिरं दक्षमाशाते । अद्रुहा देवौ वर्धेते ॥१४६६॥
स्वर रहित पद पाठ
ऋतम् । ऋतेन । सपन्ता । इषिरम् । दक्षम् । आशातेइति । अद्रुहा । अ । द्रुहा । देवौ । वर्धेतेइति ॥१४६६॥
सामवेद - मन्त्र संख्या : 1466
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (ऋतम्) અમૃત-ન મરનાર ઉપાસક આત્માને (ऋतेन) અમૃતરૂપ મોક્ષની સાથે (सपन्ता) સમવેત કરીને ‘મિત્ર’ સંસારમાં કર્મભોગને માટે પ્રેરક, ‘વરુણ’ પોતાની તરફ અપવર્ગ મોક્ષ માટે વરણ કરવા યોગ્ય પરમાત્મા (इषिरं दक्षम्) એષણીય ભોગોને તથા સમૃદ્ધ સુખ અર્થાત્ પ્રજ્ઞાન-પ્રકૃષ્ટજ્ઞાન-અનુભૂત થનાર મોક્ષને (आशाते) પ્રાપ્ત કરાવે છે. (देवौ अद्रुहा वर्धेते) બન્ને ધર્મોવાળા પરમાત્મા દ્રોહરહિત પરંતુ ઉપાસક આત્માની વૃદ્ધિ કરે છે-ઉન્નત કરે છે. (૨)