Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1468
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

यु꣣ञ्ज꣡न्ति꣢ ब्र꣣ध्न꣡म꣢रु꣣षं꣡ चर꣢꣯न्तं꣣ प꣡रि꣢ त꣣स्थु꣡षः꣢ । रो꣡च꣢न्ते रोच꣣ना꣢ दि꣣वि꣢ ॥१४६८॥

स्वर सहित पद पाठ

यु꣣ञ्ज꣡न्ति꣢ । ब्र꣣ध्न꣢म् । अ꣣रुष꣢म् । च꣡र꣢न्तम् । प꣡रि꣢꣯ । त꣣स्थु꣢षः꣢ । रो꣡च꣢꣯न्ते । रो꣣चना꣢ । दि꣣वि꣢ ॥१४६८॥


स्वर रहित मन्त्र

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥१४६८॥


स्वर रहित पद पाठ

युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥१४६८॥

सामवेद - मन्त्र संख्या : 1468
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अरुषम्) આરોચન-સમગ્રરૂપથી પ્રકાશમાન (परिचरन्तम्) પરિપ્રાપ્ત-વ્યાપક (ब्रध्नम्) મહાન પરમાત્માને (तस्थुषः) ઉપાસકજન (युञ्जन्ति) યુક્ત થાય છે-તેની સાથે યોગને પ્રાપ્ત થાય છે, પુનઃ તે યોગી ઉપાસક (दिवि रोचना रोचन्ते) પ્રકાશાત્મક મોક્ષધામમાં અધ્યાત્મજ્ઞાન-પ્રકાશયુક્ત થઈને શોભાયમાન બને છે. (૧)
 

इस भाष्य को एडिट करें
Top