Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1472
ऋषिः - उशनाः काव्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
8

स꣢ ई꣣ꣳ र꣢थो꣣ न꣡ भु꣢रि꣣षा꣡ड꣢योजि म꣣हः꣢ पु꣣रू꣡णि꣢ सा꣣त꣢ये꣣ व꣡सू꣢नि । आ꣢दीं꣣ वि꣡श्वा꣢ नहु꣣꣬ष्या꣢꣯णि जा꣣ता꣡ स्व꣢र्षाता꣣ व꣡न꣢ ऊ꣣र्ध्वा꣡ न꣢वन्त ॥१४७२॥

स्वर सहित पद पाठ

सः । ई꣣म् । र꣡थः꣢꣯ । न । भु꣣रिषा꣢ट् । अ꣣योजि । महः꣢ । पु꣣रू꣡णि꣢ । सा꣣त꣡ये꣢ । व꣡सू꣢꣯नि । आत् । ई꣣म् । वि꣡श्वा꣢꣯ । न꣣हुष्या꣢णि । जा꣣ता꣢ । स्व꣡र्षा꣢ता । स्वः꣡ । सा꣣ता । व꣡ने꣢꣯ । ऊ꣣र्ध्वा꣡ । न꣣वन्त ॥१४७२॥


स्वर रहित मन्त्र

स ईꣳ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥१४७२॥


स्वर रहित पद पाठ

सः । ईम् । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् । विश्वा । नहुष्याणि । जाता । स्वर्षाता । स्वः । साता । वने । ऊर्ध्वा । नवन्त ॥१४७२॥

सामवेद - मन्त्र संख्या : 1472
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सः ईं भूरिषाट् महः) તે એ અનેકો-અસંખ્યોને સહવાને તેના પર અધિકાર કરનાર મહાન ઐશ્વર્યવાન પરમાત્મા (रथः न अयोजि) રથની સમાન ઉપાસકો દ્વારા આશ્રય માટે યુક્ત કરવામાં આવે છે. (पुरूणि वसूनि सातये) બહુજ વસાવનારા સાધનો ગુણોની પ્રાપ્તિ માટે (आत् ईम्) ત્યાર પછી (विश्वा नहुष्याणि जाता) સમસ્ત રાગ બંધનોને બાળી નાખનાર જીવન મુક્ત મનુષ્યોના વૈરાગ્ય, યોગાંગ, શમ, દમ આદિ કર્મ પ્રસિદ્ધ થયેલ-સંપન્ન થયેલ (स्वर्षाता "स्वर्षातानि") સ્વ-મોક્ષને પ્રાપ્ત કરાવનારા (वने) વનનીય-સેવનીય મોક્ષમાં (ऊर्ध्वा नवन्ते) ઉપર-ઉત્કૃષ્ટ થઈને પ્રેરિત કરે છે. (૨)
 

इस भाष्य को एडिट करें
Top